B 318-12(1) Mukundavijayakāvya
Manuscript culture infobox
Filmed in: B 318/12
Title: Mukundavijayakāvya
Dimensions: 27.7 x 11.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1160
Remarks:
Reel No. B 318/12a
MTM Inventory No. 44800
Title Mukundavijaya
Remarks
Author
Subject Jyotiṣa
Language Sanakrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.7 x 11.5 cm
Binding Hole
Folios 36
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/1160(a)
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śribhavānīśaṃkarābhyāṃ namaḥ || śrīsūryyāya namaḥ ||
avidyātimiroc[c]hedi vidyākarasahasrakaṃ |
jagad ānandakandaṃtaṃ mukundami(2)hiraṃ numaḥ ||
kamalakumudavandhūlocane dhārayan yo
rahasi jaladhiputryāliṃgitāṃgaḥ salajjaṃ |
hṛtavasanasupīnottuṃgavakṣojadīkṣā
(3) kṣudhita iva diśatvānandavṛndaṃ mukundaḥ ||
brahmaviṣṇum api yāmalāgatān ākalayya giriśānuśāsanaṃ |
racyate svaravidāṃ sukhāvahaḥ śrī(4)mukundavijayodayaḥ śubhaḥ || (fol. 1v1–4)
End
dayādānadākṣiṇyavidyāmbudhiśrī-
jagajjotimallakṣitīśā(3)nakasya |
samājñāṃ samāsādya sadyonavadyaṃ
jagad dyotitaṃ bhūbalaiś cakrapuñjaiḥ ||
śrīnepālamate gate śrutiśikhikṣonīdharair aṅki(4)te
some pañcadaśītithau śitarucāv āṣāḍhamāse punaḥ |
drāṅ nārāyaṇasiṃha eṣa nikhilaprajñāvatāṃ prītaye
lokānanda(5)karaṃ mukundavijayaṃ puṣṭaṃ (!) samastaṃ vyadhāt || || || ||
(exp. 37, fol. 34v2–5)
Microfilm Details
Reel No. B 318/12
Date of Filming 10-07-1972
Exposures 40
Used Copy Kathmandu
Type of Film positive
Remarks text on exp. 3–37; two exposures of fols. 8v–9r
Catalogued by JU/MS
Date 27-07-2006