B 318-12(1) Mukundavijayakāvya

Manuscript culture infobox

Filmed in: B 318/12
Title: Mukundavijayakāvya
Dimensions: 27.7 x 11.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1160
Remarks:

Reel No. B 318/12a

MTM Inventory No. 44800

Title Mukundavijaya

Remarks

Author

Subject Jyotiṣa

Language Sanakrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.7 x 11.5 cm

Binding Hole

Folios 36

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1160(a)

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śribhavānīśaṃkarābhyāṃ namaḥ || śrīsūryyāya namaḥ ||

avidyātimiroc[c]hedi vidyākarasahasrakaṃ |
jagad ānandakandaṃtaṃ mukundami(2)hiraṃ numaḥ ||
kamalakumudavandhūlocane dhārayan yo
rahasi jaladhiputryāliṃgitāṃgaḥ salajjaṃ |
hṛtavasanasupīnottuṃgavakṣojadīkṣā
(3) kṣudhita iva diśatvānandavṛndaṃ mukundaḥ ||

brahmaviṣṇum api yāmalāgatān ākalayya giriśānuśāsanaṃ |
racyate svaravidāṃ sukhāvahaḥ śrī(4)mukundavijayodayaḥ śubhaḥ || (fol. 1v1–4)

End

dayādānadākṣiṇyavidyāmbudhiśrī-
jagajjotimallakṣitīśā(3)nakasya |
samājñāṃ samāsādya sadyonavadyaṃ
jagad dyotitaṃ bhūbalaiś cakrapuñjaiḥ ||

śrīnepālamate gate śrutiśikhikṣonīdharair aṅki(4)te
some pañcadaśītithau śitarucāv āṣāḍhamāse punaḥ |
drāṅ nārāyaṇasiṃha eṣa nikhilaprajñāvatāṃ prītaye
lokānanda(5)karaṃ mukundavijayaṃ puṣṭaṃ (!) samastaṃ vyadhāt ||    ||    ||    ||
(exp. 37, fol. 34v2–5)

Microfilm Details

Reel No. B 318/12

Date of Filming 10-07-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks text on exp. 3–37; two exposures of fols. 8v–9r

Catalogued by JU/MS

Date 27-07-2006